B 25-10 Akulavīratantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 25/10
Title: Akulavīratantra
Dimensions: 30 x 4.5 cm x 6 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1076
Remarks:


Reel No. B 25-10 Inventory No. 2088

Title Akulavīrataṃtra

Subject Tantra

Language Sanskrit

Manuscript Details

The folios are disorder.

Script Newari

Material palm-leaf

State Incomplete

Size 30 x 4.5 cm

Binding Hole one in centre left

Folios 6

Lines per Folio 5

Foliation numerals in left margins of verso

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1-1076

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

❖ oṃ namo mahābhairavāya || oṃ hāṃ hrīṃ hruṃ phaṭ karālīkulakapilagaṇasa(jya)rā raudradraṃṣṭraiḥ |

śaṃ śīṃ śūṃ rai maheśe ra ra ra ra ra ra ra rāṃ kṣālinī raudramūrttiḥ ||

oṃ kṣā kṣāṃ kṣābhisabdi(!)prakaṭitavadane raktalolāyatākṣī |

nṛṃhaḥ kaṅkālapārī tṛ(!)bhuvananamite rakṣa māṃ bhadrakālī ||

oṃ yāṃ rāṃ vāmanetre hara2 (hṇaṃ neti manu) prasiddhe |

krāṃ jaṃ ghrāṃ ghrī visagnivikṛtanayanarusurākandabandhasanāte ||

oṃ lāṃ yāṃ lambadaṃṣṭre la la la la la la la lāṃ tṛsūla(!)haste prahaste |

pāpasthaṃ parvvatāse ḍāmarukasahitaṃ rakṣa māṃ bhadrakālī ||

(fol.1v1-4 )

End

rahasyaṃ yogisaṃghasya atiguptaṃ (sugopitaṃ) |

jaṃtūnāṃ māranārthaya(!) mīnanāthena bhāṣitaṃ ||

nirvikalpapadaṃ yatra asaṃkhyeyaṃ parāparaṃ |

mokṣatatvaś(!) ca sadbhāva(!) yatra sarvaṃ layaṅgatāḥ |

tatraiva punar utpannāḥ punas tatra kṣayaṅgatāḥ |

atha kim bahuktena sarvadvaṃdvavivarjjitaḥ |

akulavīraṃ yadā prāptaṃ kausikeṣu prayatnataḥ || ||

(fol.3v2-4 )

Colophon

iti (madchrī)mīnanāthāvatare akulavīrapaṭalaḥ prathamaḥ || ○ || || ||                                                                        (fol.3v4-5)

Microfilm Details

Reel No. B25 /10

Date of Filming 24-09-70

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 2-04-2004

Bibliography